A 1354-2(2) Gaṅgāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1354/2
Title: Gaṅgāmāhātmya
Dimensions: 26.5 x 12 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1800
Acc No.: NAK 5/5400
Remarks:
Reel No. A 1354-2 Inventory No. 106734
Title [Vāṇa]gaṃgāmāhātmya
Remarks assigned to the Mārkaṇḍeyapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of river Vāṇagaṃgā
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.3 x 12.5 cm
Folios 7
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: vā.mā / vā gaṃ and rāma
Place of Deposit NAK
Accession No. 5/5400
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śaunaka uvāca ||
sūta sūta mahābhāga vadano vadatāṃvara ||
(2) māhātmyaṃ vāṇagaṃgayā (!) śrutaṃ yad guruvaktrataḥ || 1 ||
śrīsūta uvāca ||
śṛṇu śau(3)naka vakṣyāmi vā[[ṇa]]gaṃgānuvarṇanam ||
mārkaṇḍeyena kathitaṃ yat purā pāṇḍusūnave || (4) ||
nivṛtte bhārate yuddhe prāptarājye pṛthāsute ||
etasminnaṃtare rājā kuṃtīpu(5)tro yudhiṣṭhiraḥ ||
bhātṛśokena saṃtaptaḥ ciṃ[ta]yānaḥ (!) punaḥ punaḥ ||
āśī (6)(!) duryodhano rājā ekādaśacamūpatiḥ || 4 || (fol. 1v1–6)
End
etasyā vāṇagaṃgāyā māhā(5)tmyaṃ tu viśeṣataḥ
bhaviṣyati kalau viprāḥ kiṃcijati (!) kalau kila ||
kalā(6)vasyā prasiddhir hi bhaviṣyati na saṃśayaḥ ||
kalāvasyāṃ tu ye bhaktyā snānaṃ kurve (7) (!) mānavāḥ
vidhūtapāpās te sarve yānti vai paramaṃ padam || 33 ||
ya idaṃ kalya utthā(8)ya paṭhate tha śṛṇoti vā ||
mucyate sarvapāpebhyo rudralokaṃ sa gacchati || (9)34 || (fol. 7r4–9)
Colophon
iti śrīmārkaṃḍeya yudhiṣṭhira saṃvāde vāṇagaṃgāmahātmye tṛtrīyodhyāyaḥ (!)
(fol. 7r9)
Microfilm Details
Reel No. A 1354/2b
Date of Filming 21-11-1988
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 30-09-2005
Bibliography