A 1354-2(2) Gaṅgāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1354/2
Title: Gaṅgāmāhātmya
Dimensions: 26.5 x 12 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1800
Acc No.: NAK 5/5400
Remarks:


Reel No. A 1354-2 Inventory No. 106734

Title [Vāṇa]gaṃgāmāhātmya

Remarks assigned to the Mārkaṇḍeyapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of river Vāṇagaṃgā

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.3 x 12.5 cm

Folios 7

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: vā.mā / vā gaṃ and rāma

Place of Deposit NAK

Accession No. 5/5400

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śaunaka uvāca ||

sūta sūta mahābhāga vadano vadatāṃvara ||

(2) māhātmyaṃ vāṇagaṃgayā (!) śrutaṃ yad guruvaktrataḥ || 1 ||

śrīsūta uvāca ||

śṛṇu śau(3)naka vakṣyāmi vā[[ṇa]]gaṃgānuvarṇanam ||

mārkaṇḍeyena kathitaṃ yat purā pāṇḍusūnave || (4) ||

nivṛtte bhārate yuddhe prāptarājye pṛthāsute ||

etasminnaṃtare rājā kuṃtīpu(5)tro yudhiṣṭhiraḥ ||

bhātṛśokena saṃtaptaḥ ciṃ[ta]yānaḥ (!) punaḥ punaḥ ||

āśī (6)(!) duryodhano rājā ekādaśacamūpatiḥ || 4 || (fol. 1v1–6)

End

etasyā vāṇagaṃgāyā māhā(5)tmyaṃ tu viśeṣataḥ

bhaviṣyati kalau viprāḥ kiṃcijati (!) kalau kila ||

kalā(6)vasyā prasiddhir hi bhaviṣyati na saṃśayaḥ ||

kalāvasyāṃ tu ye bhaktyā snānaṃ kurve (7) (!) mānavāḥ

vidhūtapāpās te sarve yānti vai paramaṃ padam || 33 ||

ya idaṃ kalya utthā(8)ya paṭhate tha śṛṇoti vā ||

mucyate sarvapāpebhyo rudralokaṃ sa gacchati || (9)34 || (fol. 7r4–9)

Colophon

iti śrīmārkaṃḍeya yudhiṣṭhira saṃvāde vāṇagaṃgāmahātmye tṛtrīyodhyāyaḥ (!)

(fol. 7r9)

Microfilm Details

Reel No. A 1354/2b

Date of Filming 21-11-1988

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 30-09-2005

Bibliography